Upodghātaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Pundarika Shakya
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanagari version

उपोद्घातः

Caryāgitikoṣaḥ

upodghātaḥ

1 sahajavaṃdanā

paraṃ bhāvād dūraṃ na nikaṭabhāvādapi punaḥ
parokṣaṃ nātītaṃ sadapi jagatāṃ nāpi viṣayaḥ |
anāstikyaṃ śūnyaṃ sakalayaminām ekaśaraṇaṃ
jayatyekaṃ tattvaṃ sugatavaravapuratra sahajaṃ || 1 ||

2 saṃdhyābhāṣāvaṃdanā

saṃdhyā hi bhāṣā jayatīha yasyāṃ
vadanti siddhāḥ paramārthatattvaṃ |
prādhānyamarthasya nivedayanto
nighnanti śabde sukṛtābhimānaṃ || 2 ||

āgatiḥ prakṣaṇaṃ proktaṃ, kṛpīṭaṃ ḍamarukaṃ mataṃ |
abhavyaṃ durduraṃ jñeyaṃ, bhavyaṃ kāliñjaraṃ mataṃ || 3 ||

asparśaḥ ḍiṃḍimaṃ proktaṃ, kapālaṃ padmabhājanaṃ |
bhaktaṃ tṛptikaraṃ jñeyaṃ, vyaṃjanaṃ mālatīndhanaṃ || 4 ||

gūthaṃ catuḥsamaṃ proktaṃ, mūtraṃ kastūrikā smṛtā |
svayaṃbhūḥ sihlakaṃ jñeyaṃ, śukraṃ karpūrakaṃ mataṃ |
mahāmāṃsam ālijaṃ proktaṃ, dvīndriyayogaṃ kunduruḥ |
vajraṃ bolam iti khyātaṃ, padmaṃ kakkolakaṃ mataṃ || 6 ||

kulaṃ paṃvidhaṃ khyātaṃ varṇabhedena bheditaṃ |
saṃdhyābhāṣā etāḥ syur buddhāśca paṃcakaulikāḥ || 7 ||

ḍombī vajrakulī khyātā naṭī padmakulī tathā |
śvapacī ratnakulī caiva dvijā tāthāgatī matā || 8 ||

rajakī karmakulī caiva etā mudrāḥ susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || 9 ||

vajragarbha mahāsattva yanmayā kathitaṃ tvayi |
tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhataṃ || 10 ||

yo'bhiṣikto'tra na vadet saṃdhyābhāṣayā |
samavidrohaṇaṃ tasya jāyate nātra saṃśayaḥ || 11 ||

ityupadravacauraiśca grahajvala [=grahajvaraiḥ] vibuddho'pi |
mriyate'sau yadi buddho'pi saṃdhyābhāṣaṃ na bhāṣayet || 12 ||

svasamayavidān prāpya yadi na bhāṣayedidaṃ vacaḥ |
tadā kṣobhaṃ prakurvanti yoginyaścatuṣpīṭhajāḥ || 13 ||

iti sarvataṃtranidāna saṃdhyābhāṣānāmni paṭale tṛtīye deśayitvā punaḥ piṃḍārthanāmnā paṭalena caturthenāha bhagavān -

kolla ire ṭhia bolā mummuṇire kakkolā |
ghaṇa kiviḍ ho vājjai karuṇeki aina-rolā || 1 ||

vārdhakye sthitaṃ bolaṃ maunamaune kakkolaṃ |
dhanaṃ kṛpoṭo bho vādyate kāruṇikam ajinaravaḥ ||
tahi vala khajjaha gāḍhe maaṇā pijiai |

3 siddhavandanā

avicyutaṃ tāṃ karuṇāmupāśritāḥ
dhiyā nayanto ho janaṃ kṛtārthatāṃ |
jagatyaliptāḥ khalu śūnyatābalād
jayanti siddhāḥ paramārthakovidāḥ || 3 ||

4 caturaśītisiddhavaṃdanā

yogavidyāmayān vande siddhāṃścaturaśītikān |
sarvajātikulodbhūtānapyajātiparāyāṇān || 4 ||

5 nāthābhidhabāhyasiddhavaṃdanā

nityameva nāthānāṃ hi nirguṇe sanāthadhiyāṃ
nityameva saguṇe hyanāthamatikāriṇāṃ |
nityameva bāhyakarmakāṇḍe tucchadhāraṇānāṃ
nityameva yoge yogasiddhiṣu vihāriṇāṃ ||
nityameva jātivādakhaṇḍanaparāyaṇānāṃ
nityameva nāthe manaskāravratadhāriṇāṃ |
nityameva seśaṃ saṃvidhāya bauddhasiddhapathaṃ
nityameva naumi caraṇeṣvajāticāriṇāṃ || 5 ||

6 'santa'vandanā

rāmabhaktipramukhaṃ vidhāya seśaṃ nāthapathaṃ
svalpayogacaryaṃ yogamārgaguṇībhāvataḥ |
rāmaṃ nirguṇaṃ vyavasya rāmaṃ saguṇaṃ nirasya
rāmaṃ sahajaṃ manasikṛtya buddhakāyataḥ ||
jātijāvalepaṃ rāmabhaktidhārayā vinīya
kāruṇyaṃ manaḥsu saṃprasārya sarvasārataḥ |
saṃto vijayante ye kabīrāgrābhidhānā bhuvi
teṣāṃ caraṇeṣvahaḥ nato'smi bahumānataḥ || 6 ||

7 'santa' vacanavaṃdanā

vītasarvadoṣāṃ naumi vācamihasarvasattāṃ
nityaṃ deśayantīṃ sattvakāyeṣu mahākṣamāṃ |
dharmaṃ mahākaruṇāparāyaṇāṃ vadantīṃ sadā
sarvavidhāṃ hiṃsāṃ dūrayantīṃ duratikramāṃ ||
prajñayā sadarthopāyayutayā samanvāgatām
arthakriyāṃ kārayantīṃ niyatamanuttamāṃ |
śānteranuśaṃsaṃ saṃdiśantīmaparyantāṃ guṇe
paramaṃ pramāṇamapramāṇagamanopamāṃ || 7 ||

8 sahajatattvanirūpaṇaprasaṃge punaḥ sahajavandanā

anakṣaraṃ yat sugato'nvabhūtvān
yadeva saṃdeśitavānanakṣaraḥ |
samastaśāstreṣu bahu prapaṃcitaṃ
tadeva me bhātu sadarpitākṣaraṃ || 8 ||

9 sahajasya rahasyamayatā gurupramāṇatā ca

yathā kumārī surataṃ sakhīmukhāt
śṛṇoti varṇākṣarato hyagocaraṃ |
tathaiva kalyāṇajano gurormukhāt
karoti karṇe sahajaṃ vijānataḥ || 9 ||

10 sahajasya svakāye'nubhavaḥ

gṛhe'pi tiṣṭhan vijane'pi saṃvasan
prayatnato yogamupāśrito gurau |
adhisvakāyaṃ kurute mahāsukhaṃ
sukhena sākṣād vividhoditaṃ satāṃ || 10 ||

11 kāyaparijñānaṃ

saronadīpaṃkajaṣaṃḍaśomano
yathā sumerurbahudivyasaṃśrayaḥ |
tathaiva nāḍīgaṇacakravibhramo
jināśrayastiṣṭhati merudaṃḍakaḥ || 11 ||

adhastād merudaṇḍasya pradeśe gudasaṃśraye |
vartate prathamaṃ cakraṃ sukhapālābhidhānakaṃ || 12 ||

nābhau hṛtkaṃṭhayoḥ śīrṣe merau cakracatuṣṭayaṃ |
nirmāṇaṃ dharmasaṃbhogau mahāsukhamiti kramāt || 13 ||

caturṣvetuṣu cakreṣu jinaḥ sahajasaṃjñakaḥ |
siddhānāṃ sādhānākṣetraṃ catuṣkāyātmakaḥ sthitaḥ || 14 ||

praveśo jinakāyeṣu yathā nāḍyo bhavetsatāṃ |
sāvadhūtīti vikhyātā kāyamerau kṛtālayā || 15 ||

ubhayoḥ pārśvayorasyā dve nāḍyo tiṣṭhato'pare |
tasmāt pratipadā seyaṃ madhyamā jinagāminī || 16 ||

nāsāpuṭena vāmena lalanāliścandranāḍikā |
kālirdakṣiṇato lakṣyā rasanā sūryanāḍikā || 17 ||

bhavanti bahavo kāye nāḍyo'trārthaparāṅmukhā|
sadarthagāminau tvekā madhyamā sugatapriyā||18||

asmin kalevare puṃsāṃ nāḍīcakramidaṃ tathā |
puṣkariṇyāṃ yathā nālapadmaṃ vihitasaṃśrayaṃ || 19 ||

padmopameṣu cakreṣu mṛṇāladalakalpanā |
tattvaṃ bhāvayituṃ proktā siddhaistattvārthavedibhiḥ || 20 ||

12 sādhanāsaṃketaḥ

maṇipadmasamāyoge'pyacyutād bodhicittataḥ |
ālikālisamāyogāt prāṇānāṃ ca nirodhataḥ || 21 ||

avadhūtīpathenaiva jinakṣetravihāriṇaḥ |
śūnye mahāsukhe pūrṇe cittasyātra dhruvā sthitiḥ || 22 ||

eṣa cittasya viśrāmaḥ siddhānāmarthadeśanā |
aprāṇacittasaṃcārā'himānalakarā sthitiḥ || 23 ||

sahajasya sphuṭīkāre eṣa buddhena saṃgamaḥ |
ehipaśyakadharmo'yaṃ pratyātmaṃ gocaraḥ satāṃ || 24 ||

hāsukhe yanmanaso'calā sthitir
vivṛtya yatnādavadhūtikāpathaṃ |
sphuṭīkṛtiḥ sā sahajasya, tattvataḥ
sa eva caṃḍālikayā samāgamaḥ || 25 ||

dvayaṃdvayaprāptimatāmavicyutau
sudhāmbunaḥ saṃvṛtibodhicetasaḥ |
datra mudrāptiratīva tattanau
rahasyamevaṃpratime karaṇḍake || 26 ||

kṣaṇaṃ vicitraṃ ca vipākavat kṣaṇaṃ
kṣaṇaṃ vimardaṃ ca tato vilakṣaṇaṃ |
iti kṣaṇānaṃ hi catuṣṭaye ratā
dvayaṃdvayaṃ prāpya bhavanti sādhavaḥ || 27 ||

kṣaṇe vicitre surataṃ vahirbahu
kṣaṇe vipāke tu sukhasya vedanā |
kṣaṇe virbheda pariniṣṭhitaṃ sukhe
vilakṣaṇaṃ tad yadakalpitaṃ kṣaṇaṃ || 28 ||

idaṃ hi sarvaṃ sahajaṃ parāparaṃ
vyatītarūpaṃ yadidaṃ ca rūpavat |
tadeva siddheḥ pathikāḥ kathaṃ cana
pramānti vai kuṃduruyogajakṣaṇe || 29 ||

tanoti tṛptiṃ sukhasīkaraḥ pṛthak
mahāsukhādatra mahārṇavopamāt |
paraṃtu tattvaṃ na tadeva vidyate
tadaṃśumātraṃ paramārthamāmṛti || 30 ||

mahāsukhaṃ tanmanasāvikalpitaṃ
sadāgatirgantumalaṃ na vartate |
raveḥ pravṛttirna ca śarvarīpater
na rāgiṇāṃ tatra gatirvirāgiṇāṃ || 31 ||

niraṃjanaṃ tat sahajaṃ gatadvayaṃ
mahāsukhaṃ tat khasamaṃ hyacittakaṃ |
rase samaṃ tattvaphalāmanaskriyaṃ
tathāgatastat paramārthanivṛtiḥ || 32 ||

bhaved hiraṇyasya bhavedutāyasaḥ
karoti bandhaṃ nigaḍo na mocarna |
bhavetsadartho hyasadartha eva vā
na kalpitārthaḥ paramārtha ucyate || 32 ||

akalpitārthe na manaḥ pravartate
vaco varākaṃ tu kathaṃ pravartatāṃ |
tato hi maunāḥ paramārthadeśane
tathāgatā yānti munitvabhājanaṃ || 34 ||

na tat tattvaṃ śūnyaṃ na ca punaraśūnyaṃ vilasati
pravṛttaṃ bhāvena prasarati na cābhāvamanugaṃ |
vikalpānāṃ jālaiḥ satatamavadhūtaṃ samarasaṃ
parokṣe pratyakṣe nayanamanasornāpi viṣayaḥ || 35 ||

anāmākhyaṃ tattvaṃ bahutaravikalpairiha janāḥ
sadā nāmnāṃ jālairvividhavidharūpairdiviṣadāṃ |
paṭhanto dhyāyanto vacanabahulairāgamagaṇair
ajānanto hyeva prakaṭamupatiṣṭhanti kudhiyaḥ || 36 ||

sa evaiko devaḥ sakalabahuśākhāgamagaṇaiḥ
sadā saṃdraṣṭavyaḥ śravaṇamananadhyānavidhibhiḥ |
tamevātmārāmāṃ sugatatanujāḥ siddhanivahāḥ
śarīre paśyanto jagati vicaraṃtīha sukṛtaḥ || 37 ||

duradhigamyamidaṃ sahajaṃ padaṃ
virala eva janaḥ śṛṇute tataḥ |
praviralo yatate khalu caryayā
samadhigacchati yaḥ sa tu durlabhaḥ || 38 ||

rahasyato'pyatra rahasyamuttamaṃ
vinirviśantastadidaṃ svacaryayā |
sukhena gāyanti jinātmasaṃbhavāḥ
sugītidohāmiranāsavonmadāḥ || 39 ||

vacāṃsi tānīha parāṃ pavitratāṃ
bhajanti mantrapratimāṇi gṛḍhatāṃ |
sadaiva gamyāni rahasyavedimir
jano'tra ko veda samagrabhāvataḥ || 40 ||

13 kalyāṇamitrānusmaraṇaṃ

yathārutārtho vacasāṃ yathā sphuṭo
bhavedabhīṣṭārthavigāhane kṣamaḥ |
tathā prayatne vihitādaro'bhavaṃ
prabodhacandrasya vaco'nupālayan || 41 ||

viśodhyamāne kriyamāṇaṭippaṇau
vimudyramāṇe yugapad yathākṣaṇaṃ |
yadābhavad grantha ihālpamudrito
divaṃ prabodho'tra gato vihāya naḥ || 42 ||

ṣaṣṭhyāṃ hi pauṣaśuklasya budhavārāntime kṣaṇe |
guruvārapravṛttestu pūrvaṃ dinakarodavāt || 43 ||

dhaṃdhāvāre ( 2499) hi bhuvane nirvṛte lokanāyake |
dvandvaikavyomanayane ( 3012) vikramārkasya vatsare || 44 ||

prabodhacandraḥ śrīmān bāgacīvaṃśanandanaḥ |
asmākaṃ paśyatāmeva skandhaśāntimavāptavān || 45 ||

tasyātyantaviyoge'smin mānasaṃ stabdhatāṃ gataṃ |
saṃdṛṣṭāśca diśaḥ śūnyāstamo vyāptaṃ hi sarvataḥ || 46 ||

api cāsyāmavasthāyāṃ tatpuṇyasmaraṇena ca |
yatnena śodhito granthaṣṭippaṇībhiryathā purā || 47 ||

tasyaivādiṣṭamārgeṇa tatkṛtīḥ pravilokya ca |
ūhena ca svakenāpi yathābuddhibalaṃ mayā || 48 ||

tadatra kukṛtaṃ yadyat tanmaivālpamedhasaḥ |
yadyaddhi sukṛtaṃ sarvaṃ tattasyaiva mahādhiyaḥ || 49 ||

namāmi taṃ mahodāramānasaṃ puṇyakīrtanaṃ |
amṛtenātra varṇana yo hyanusmaryate'niśaṃ || 50 ||

carcā nṛṇāmiha mukhe mukha eva yasya
yo vidyayātra bhavatīha jano'rcanīyaḥ |
yenātra śodhanavidhardṛḍhabījamuptaṃ
taṃ svargataṃ suhṛdamatra namāmi bhaktyā || 51 ||

vācāmadhīśvaramudāravicāravantaṃ
vidyādhimuktimanasaṃ mṛducittavantaṃ |
sacchātravṛndasahakarmigaṇānavantaṃ
krīto guṇairhi bhavato'tra nato bhavantaṃ || 52 ||

candraṃ vilokya janatāstamupetavantaṃ
dhīrā bhavatyudaoakālamapekṣamāṇā |
atyantameva suhṛdīha gate'tra candre
dharyaṃ bhavenmama kathaṃ nu mahāndhakāre || 53 ||

nāma tvadīyamamṛtaṃ rasanāvalehyaṃ
smartuṃ nidhirnu bhavato'tra vacovilāsaḥ |
lekhastavāsti sakalo'dhyayanasya pātraṃ
tvaṃ nāsi kintu vapuṣātra sadānamasyaḥ || 54 ||

śūnyaṃ jagat sakalameva jino'nuśāsti
prāpnoti kālavaśataḥ sakalo'tra śūnyaṃ |
nirmānti kāyamiha lokahitāya buddhāḥ
taṃ kintu kālamatigamya na dhartumīśāḥ | 55 ||

yā śūnyatā harati pāṃḍudalānyaraṇye
yā nūtāni kurute mṛdupatrakāṇi|
yāmantareṇa gatirasti na hi prapaṃce
sarveśvarī jayati sā vigataprapaṃcā || 56 ||

karuṇāśūnyate yasya mahatyau deśane śubha |
taṃ nataḥ śūnyarājānaṃ śāntibhikṣustathāgataṃ || 57 ||